Original

कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः ।अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ ५५ ॥

Segmented

कश्चित् क्रीडितु-कामः वै भोक्तु-कामः तथा अपरः अभिकामस् तथा एव अन्यः इति एष त्रिविधो ग्रहः

Analysis

Word Lemma Parse
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्रीडितु क्रीडितु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
वै वै pos=i
भोक्तु भोक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
अभिकामस् अभिकाम pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्रिविधो त्रिविध pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s