Original

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ॥ ५४ ॥

Segmented

वैक्लव्यात् च भयात् च एव घोराणाम् च अपि दर्शनात् उन्माद्यति स तु क्षिप्रम् सत्त्वम् तस्य तु साधनम्

Analysis

Word Lemma Parse
वैक्लव्यात् वैक्लव्य pos=n,g=n,c=5,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
घोराणाम् घोर pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
उन्माद्यति उन्मद् pos=va,g=f,c=8,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
साधनम् साधन pos=n,g=n,c=1,n=s