Original

अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् ।उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ॥ ५२ ॥

Segmented

अधिरोहन्ति यम् नित्यम् पिशाचाः पुरुषम् क्वचित् उन्माद्यति स तु क्षिप्रम् पैशाचम् तम् ग्रहम् विदुः

Analysis

Word Lemma Parse
अधिरोहन्ति अधिरुह् pos=v,p=3,n=p,l=lat
यम् यद् pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
पैशाचम् पैशाच pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit