Original

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ ५१ ॥

Segmented

आविशन्ति च यम् यक्षाः पुरुषम् काल-पर्यये उन्माद्यति स तु क्षिप्रम् ज्ञेयो यक्ष-ग्रहः तु सः

Analysis

Word Lemma Parse
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
pos=i
यम् यद् pos=n,g=m,c=2,n=s
यक्षाः यक्ष pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
यक्ष यक्ष pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s