Original

गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि ।उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ ५० ॥

Segmented

गन्धर्वाः च अपि यम् दिव्याः संस्पृशन्ति नरम् भुवि उन्माद्यति स तु क्षिप्रम् ग्रहो गान्धर्व एव सः

Analysis

Word Lemma Parse
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
यम् यद् pos=n,g=m,c=2,n=s
दिव्याः दिव्य pos=a,g=m,c=1,n=p
संस्पृशन्ति संस्पृश् pos=v,p=3,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
उन्माद्यति उन्मद् pos=va,g=f,c=8,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
ग्रहो ग्रह pos=n,g=m,c=1,n=s
गान्धर्व गान्धर्व pos=a,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s