Original

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ ५ ॥

Segmented

अक्षयः च भवेत् स्वर्गस् त्वद्-प्रसादात् हि नः प्रभो त्वाम् पुत्रम् च अपि अभीप्सामः कृत्वा एतत् अनृणो भव

Analysis

Word Lemma Parse
अक्षयः अक्षय pos=a,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्वर्गस् स्वर्ग pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अभीप्सामः अभीप्स् pos=v,p=1,n=p,l=lat
कृत्वा कृ pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अनृणो अनृण pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot