Original

उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ ४९ ॥

Segmented

उपाघ्राति च यो गन्धान् रसांः च अपि पृथग्विधान् उन्माद्यति स तु क्षिप्रम् स ज्ञेयो राक्षसो ग्रहः

Analysis

Word Lemma Parse
उपाघ्राति उपाघ्रा pos=v,p=3,n=s,l=lat
pos=i
यो यद् pos=n,g=m,c=1,n=s
गन्धान् गन्ध pos=n,g=m,c=2,n=p
रसांः रस pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
तद् pos=n,g=m,c=1,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
राक्षसो राक्षस pos=a,g=m,c=1,n=s
ग्रहः ग्रह pos=n,g=m,c=1,n=s