Original

अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ ४८ ॥

Segmented

अवमन्यति यः सिद्धान् क्रुद्धाः च अपि शपन्ति यम् उन्माद्यति स तु क्षिप्रम् ज्ञेयः सिद्धग्रहस् तु सः

Analysis

Word Lemma Parse
अवमन्यति अवमन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
शपन्ति शप् pos=v,p=3,n=p,l=lat
यम् यद् pos=n,g=m,c=2,n=s
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
सिद्धग्रहस् सिद्धग्रह pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s