Original

आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ ४७ ॥

Segmented

आसीनः च शयानः च यः पश्यति नरः पितॄन् उन्माद्यति स तु क्षिप्रम् स ज्ञेयस् तु पितृग्रहः

Analysis

Word Lemma Parse
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
pos=i
शयानः शी pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
तद् pos=n,g=m,c=1,n=s
ज्ञेयस् ज्ञा pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
पितृग्रहः पितृग्रह pos=n,g=m,c=1,n=s