Original

यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा ।उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ ४६ ॥

Segmented

यः पश्यति नरो देवान् जाग्रत् वा शयितो ऽपि वा उन्माद्यति स तु क्षिप्रम् तम् तु देव-ग्रहम् विदुः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
जाग्रत् जागृ pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
शयितो शी pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वा वा pos=i
उन्माद्यति उन्मद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्रम् क्षिप्रम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
देव देव pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit