Original

ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ ४५ ॥

Segmented

ऊर्ध्वम् तु षोडशाद् वर्षाद् ये भवन्ति ग्रहा नृणाम् तान् अहम् सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
तु तु pos=i
षोडशाद् षोडश pos=a,g=m,c=5,n=s
वर्षाद् वर्ष pos=n,g=m,c=5,n=s
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ग्रहा ग्रह pos=n,g=m,c=1,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
नमस्कृत्य नमस्कृ pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s