Original

तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् ।बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ॥ ४३ ॥

Segmented

तेषाम् प्रशमनम् कार्यम् स्नानम् धूपम् अथ अञ्जनम् बलि-कर्म-उपहारः च स्कन्दस्य इज्या विशेषतः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रशमनम् प्रशमन pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्नानम् स्नान pos=n,g=n,c=1,n=s
धूपम् धूप pos=n,g=m,c=2,n=s
अथ अथ pos=i
अञ्जनम् अञ्जन pos=n,g=n,c=1,n=s
बलि बलि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
उपहारः उपहार pos=n,g=m,c=1,n=s
pos=i
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
इज्या इज्या pos=n,g=f,c=1,n=s
विशेषतः विशेषतः pos=i