Original

ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः ।सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ॥ ४२ ॥

Segmented

ये च मातृ-गणाः प्रोक्ताः पुरुषाः च एव ये ग्रहाः सर्वे स्कन्द-ग्रहाः नाम ज्ञेया नित्यम् शरीरिभिः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
मातृ मातृ pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्कन्द स्कन्द pos=n,comp=y
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
नाम नाम pos=i
ज्ञेया ज्ञा pos=va,g=m,c=1,n=p,f=krtya
नित्यम् नित्यम् pos=i
शरीरिभिः शरीरिन् pos=n,g=m,c=3,n=p