Original

पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि ।आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ॥ ४० ॥

Segmented

पुरुषेषु यथा रुद्रस् तथा आर्या प्रमदासु अपि आर्या माता कुमारस्य पृथक् काम-अर्थम् इज्यते

Analysis

Word Lemma Parse
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
यथा यथा pos=i
रुद्रस् रुद्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
आर्या आर्या pos=n,g=f,c=1,n=s
प्रमदासु प्रमदा pos=n,g=f,c=7,n=p
अपि अपि pos=i
आर्या आर्या pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
पृथक् पृथक् pos=i
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इज्यते यज् pos=v,p=3,n=s,l=lat