Original

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ ४ ॥

Segmented

अस्माभिः किल जातस् त्वम् इति केन अपि उदाहृतम् असत्यम् एतत् संश्रुत्य तस्मान् नस् त्रातुम् अर्हसि

Analysis

Word Lemma Parse
अस्माभिः मद् pos=n,g=,c=3,n=p
किल किल pos=i
जातस् जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
असत्यम् असत्य pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
संश्रुत्य संश्रु pos=vi
तस्मान् तद् pos=n,g=n,c=5,n=s
नस् मद् pos=n,g=,c=2,n=p
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat