Original

लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ।लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ॥ ३९ ॥

Segmented

लोहितस्य उदधेः कन्या धात्री स्कन्दस्य सा स्मृता लोहितायनिः इति एवम् कदम्बे सा हि पूज्यते

Analysis

Word Lemma Parse
लोहितस्य लोहित pos=a,g=m,c=6,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
धात्री धात्री pos=n,g=f,c=1,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
लोहितायनिः लोहितायनि pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
कदम्बे कदम्ब pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat