Original

या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ।उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ॥ ३८ ॥

Segmented

या जनित्री तु अप्सरसाम् गर्भम् आस्ते प्रगृह्य सा उपविष्टम् ततो गर्भम् कथयन्ति मनीषिणः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
जनित्री जनित्री pos=n,g=f,c=1,n=s
तु तु pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
प्रगृह्य प्रग्रह् pos=vi
सा तद् pos=n,g=f,c=1,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p