Original

कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा ।भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ॥ ३६ ॥

Segmented

कद्रूः सूक्ष्म-वपुः भूत्वा गर्भिणीम् प्रविशेद् यदा भुङ्क्ते सा तत्र तम् गर्भम् सा तु नागम् प्रसूयते

Analysis

Word Lemma Parse
कद्रूः कद्रु pos=n,g=f,c=1,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
वपुः वपुस् pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
गर्भिणीम् गर्भिणी pos=n,g=f,c=2,n=s
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
यदा यदा pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
नागम् नाग pos=n,g=m,c=2,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat