Original

पादपानां च या माता करञ्जनिलया हि सा ।करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ॥ ३४ ॥

Segmented

पादपानाम् च या माता करञ्ज-निलया हि सा करञ्जे ताम् नमस्यन्ति तस्मात् पुत्र-अर्थिनः नराः

Analysis

Word Lemma Parse
पादपानाम् पादप pos=n,g=m,c=6,n=p
pos=i
या यद् pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
करञ्ज करञ्ज pos=n,comp=y
निलया निलय pos=n,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
करञ्जे करञ्ज pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
पुत्र पुत्र pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p