Original

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥ ३२ ॥

Segmented

गवाम् माता तु या प्राज्ञैः कथ्यते सुरभिः नृप शकुनिस् ताम् अथ आरुह्य सह भुङ्क्ते शिशून् भुवि

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
माता मातृ pos=n,g=f,c=1,n=s
तु तु pos=i
या यद् pos=n,g=f,c=1,n=s
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat
सुरभिः सुरभि pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
शकुनिस् शकुनि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
आरुह्य आरुह् pos=vi
सह सह pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
शिशून् शिशु pos=n,g=m,c=2,n=p
भुवि भू pos=n,g=f,c=7,n=s