Original

कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः ।तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥ ३० ॥

Segmented

कुमाराः च कुमार्यः च ये प्रोक्ताः स्कन्द-संभवाः ते ऽपि गर्भ-भुजः सर्वे कौरव्य सु महा-ग्रहाः

Analysis

Word Lemma Parse
कुमाराः कुमार pos=n,g=m,c=1,n=p
pos=i
कुमार्यः कुमारी pos=n,g=f,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
स्कन्द स्कन्द pos=n,comp=y
संभवाः सम्भव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
गर्भ गर्भ pos=n,comp=y
भुजः भुज् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सु सु pos=i
महा महत् pos=a,comp=y
ग्रहाः ग्रह pos=n,g=m,c=1,n=p