Original

विनता तु महारौद्रा कथ्यते शकुनिग्रहः ।पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ॥ २६ ॥

Segmented

विनता तु महा-रौद्री कथ्यते शकुनि-ग्रहः पूतनाम् राक्षसीम् प्राहुस् तम् विद्यात् पूतना-ग्रहम्

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
रौद्री रौद्र pos=a,g=f,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
शकुनि शकुनि pos=n,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s
पूतनाम् पूतना pos=n,g=f,c=2,n=s
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s
प्राहुस् प्राह् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
पूतना पूतना pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s