Original

अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः ।स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ।स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ॥ २५ ॥

Segmented

अपतत् स तदा भूमौ विसंज्ञो ऽथ क्षुधा-अन्वितः स्कन्देन सो ऽभ्यनुज्ञातो रौद्र-रूपः ऽभवद् ग्रहः स्कन्दापस्मारम् इति आहुः ग्रहम् तम् द्विजसत्तमाः

Analysis

Word Lemma Parse
अपतत् पत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
क्षुधा क्षुधा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
स्कन्देन स्कन्द pos=n,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यनुज्ञातो अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
रौद्र रौद्र pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
ग्रहः ग्रह pos=n,g=m,c=1,n=s
स्कन्दापस्मारम् स्कन्दापस्मार pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p