Original

मार्कण्डेय उवाच ।ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः ।भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ २४ ॥

Segmented

मार्कण्डेय उवाच ततः शरीरात् स्कन्दस्य पुरुषः काञ्चन-प्रभः भोक्तुम् प्रजाः स मर्त्यानाम् निष्पपात महा-बलः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शरीरात् शरीर pos=n,g=n,c=5,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
भोक्तुम् भुज् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s