Original

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।परमं तेन सहिता सुखं वत्स्यथ पूजिताः ॥ २३ ॥

Segmented

अहम् च वः प्रदास्यामि रौद्रम् आत्मानम् अव्ययम् परमम् तेन सहिता सुखम् वत्स्यथ पूजिताः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=4,n=p
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=f,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वत्स्यथ वस् pos=v,p=2,n=p,l=lrt
पूजिताः पूजय् pos=va,g=f,c=1,n=p,f=part