Original

स्कन्द उवाच ।यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ २२ ॥

Segmented

स्कन्द उवाच यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः प्रबाधत मनुष्याणाम् तावद् रूपैः पृथग्विधैः

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यावत् यावत् pos=a,g=n,c=1,n=s
षोडश षोडशन् pos=a,g=n,c=1,n=s
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
तरुणाः तरुण pos=a,g=m,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
प्रबाधत प्रबाध् pos=v,p=2,n=p,l=lot
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तावद् तावत् pos=i
रूपैः रूप pos=n,g=n,c=3,n=p
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p