Original

मातर ऊचुः ।परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥ २१ ॥

Segmented

मातर ऊचुः परिरक्षाम भद्रम् ते प्रजाः स्कन्द यथा इच्छसि त्वया नो रोचते स्कन्द सहवासः चिरम् प्रभो

Analysis

Word Lemma Parse
मातर मातृ pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
परिरक्षाम परिरक्ष् pos=v,p=1,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्कन्द स्कन्द pos=n,g=m,c=8,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
नो मद् pos=n,g=,c=4,n=p
रोचते रुच् pos=v,p=3,n=s,l=lat
स्कन्द स्कन्द pos=n,g=m,c=8,n=s
सहवासः सहवास pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s