Original

स्कन्द उवाच ।दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् ।अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥ १८ ॥

Segmented

स्कन्द उवाच दत्ताः प्रजा न ताः शक्या भवतीभिः निषेवितुम् अन्याम् वः काम् प्रयच्छामि प्रजाम् याम् मनसा इच्छथ

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दत्ताः दा pos=va,g=f,c=1,n=p,f=part
प्रजा प्रजा pos=n,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
शक्या शक्य pos=a,g=f,c=1,n=p
भवतीभिः भवत् pos=a,g=f,c=3,n=p
निषेवितुम् निषेव् pos=vi
अन्याम् अन्य pos=n,g=f,c=2,n=s
वः त्वद् pos=n,g=,c=4,n=p
काम् pos=n,g=f,c=2,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
प्रजाम् प्रजा pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छथ इष् pos=v,p=2,n=p,l=lat