Original

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ १७ ॥

Segmented

भवेम पूज्या लोकस्य न ताः पूज्याः सुर-ऋषभ प्रजा नः हृतास् ताभिस् त्वद्-कृते ताः प्रयच्छ नः

Analysis

Word Lemma Parse
भवेम भू pos=v,p=1,n=p,l=vidhilin
पूज्या पूजय् pos=va,g=f,c=1,n=p,f=krtya
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
ताः तद् pos=n,g=f,c=1,n=p
पूज्याः पूजय् pos=va,g=f,c=1,n=p,f=krtya
सुर सुर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
हृतास् हृ pos=va,g=f,c=1,n=p,f=part
ताभिस् तद् pos=n,g=f,c=3,n=p
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
ताः तद् pos=n,g=f,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=4,n=p