Original

मातर ऊचुः ।यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ॥ १६ ॥

Segmented

मातर ऊचुः यास् तु ता मातरः पूर्वम् लोकस्य अस्य प्रकल्पिताः अस्माकम् तद् भवेत् स्थानम् तासाम् च एव न तद् भवेत्

Analysis

Word Lemma Parse
मातर मातृ pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यास् यद् pos=n,g=f,c=1,n=p
तु तु pos=i
ता तद् pos=n,g=f,c=1,n=p
मातरः मातृ pos=n,g=f,c=1,n=p
पूर्वम् पूर्वम् pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रकल्पिताः प्रकल्पय् pos=va,g=f,c=1,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्थानम् स्थान pos=n,g=n,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin