Original

स्कन्द उवाच ।मातरस्तु भवत्यो मे भवतीनामहं सुतः ।उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ १५ ॥

Segmented

स्कन्द उवाच मातरस् तु भवत्यो मे भवतीनाम् अहम् सुतः उच्यताम् यन् मया कार्यम् भवतीनाम् अथ ईप्सितम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातरस् मातृ pos=n,g=f,c=1,n=p
तु तु pos=i
भवत्यो भवत् pos=a,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
भवतीनाम् भवत् pos=a,g=f,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवतीनाम् भवत् pos=a,g=f,c=6,n=p
अथ अथ pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part