Original

स्कन्द उवाच ।एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ १३ ॥

Segmented

स्कन्द उवाच एवम् अस्तु नमस् ते ऽस्तु पुत्र-स्नेहात् प्रशाधि माम् स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नमस् नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
स्नुषया स्नुषा pos=n,g=f,c=3,n=s
पूज्यमाना पूजय् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
देवि देवी pos=n,g=f,c=8,n=s
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt
नित्यदा नित्यदा pos=i