Original

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ १२ ॥

Segmented

विनता च अब्रवीत् स्कन्दम् मम त्वम् पिण्डदः सुतः इच्छामि नित्यम् एव अहम् त्वया पुत्र सह आस्

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पिण्डदः पिण्डद pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सह सह pos=i
आस् आस् pos=vi