Original

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः ।नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ ११ ॥

Segmented

एवम् उक्ते तु शक्रेण त्रिदिवम् कृत्तिका गताः नक्षत्रम् शकट-आकारम् भाति तद् वह्नि-दैवतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
कृत्तिका कृत्तिका pos=n,g=f,c=1,n=p
गताः गम् pos=va,g=f,c=1,n=p,f=part
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
शकट शकट pos=n,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
वह्नि वह्नि pos=n,comp=y
दैवतम् दैवत pos=n,g=n,c=1,n=s