Original

धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः ।रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत् ॥ १० ॥

Segmented

धनिष्ठा-आदिः तदा कालो ब्रह्मणा परिनिर्मितः रोहिणी-आद्यः ऽभवत् पूर्वम् एवम् संख्या समाभवत्

Analysis

Word Lemma Parse
धनिष्ठा धनिष्ठा pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
तदा तदा pos=i
कालो काल pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
परिनिर्मितः परिनिर्मा pos=va,g=m,c=1,n=s,f=part
रोहिणी रोहिणी pos=n,comp=y
आद्यः आद्य pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
एवम् एवम् pos=i
संख्या संख्या pos=n,g=f,c=1,n=s
समाभवत् समाभू pos=v,p=3,n=s,l=lan