Original

मार्कण्डेय उवाच ।श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् ।सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ॥ १ ॥

Segmented

मार्कण्डेय उवाच श्रिया जुष्टम् महासेनम् देव-सेनापतिम् कृतम् सप्तर्षि-पत्नीः षड् देव्यस् तद्-सकाशम् अथ अगमन्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
महासेनम् महासेन pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
सप्तर्षि सप्तर्षि pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
षड् षष् pos=n,g=f,c=1,n=s
देव्यस् देवी pos=n,g=f,c=1,n=p
तद् तद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
अथ अथ pos=i
अगमन् गम् pos=v,p=3,n=p,l=lun