Original

ऋषय ऊचुः ।इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् ।तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ॥ ९ ॥

Segmented

ऋषय ऊचुः इन्द्रो दिशति भूतानाम् बलम् तेजः प्रजाः सुखम् तुष्टः प्रयच्छति तथा सर्वान् दायान् सुरेश्वरः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
दिशति दिश् pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s