Original

स्कन्द उवाच ।किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः ।कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ ८ ॥

Segmented

स्कन्द उवाच किम् इन्द्रः सर्व-लोकानाम् करोति इह तपोधनाः कथम् देव-गणान् च एव पाति नित्यम् सुरेश्वरः

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
करोति कृ pos=v,p=3,n=s,l=lat
इह इह pos=i
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
कथम् कथम् pos=i
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पाति पा pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s