Original

अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम ।तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः ॥ ७ ॥

Segmented

अभयम् च पुनः दत्तम् त्वया एव एषाम् सुर-उत्तम तस्माद् इन्द्रो भवान् अस्तु त्रैलोक्यस्य अभयङ्करः

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=1,n=s
pos=i
पुनः पुनर् pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अभयङ्करः अभयंकर pos=a,g=m,c=1,n=s