Original

हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव ।त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ ६ ॥

Segmented

हिरण्य-वर्ण भद्रम् ते लोकानाम् शंकरो भव त्वया षः-रात्र-जातेन सर्वे लोका वशीकृताः

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
वर्ण वर्ण pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
शंकरो शंकर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s
षः षष् pos=n,comp=y
रात्र रात्र pos=n,comp=y
जातेन जन् pos=va,g=m,c=3,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
वशीकृताः वशीकृ pos=va,g=m,c=1,n=p,f=part