Original

अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ।इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ ५ ॥

Segmented

अपूजयन् महात्मानो ब्राह्मणास् तम् महा-बलम् इदम् आहुस् तदा च एव स्कन्दम् तत्र महा-ऋषयः

Analysis

Word Lemma Parse
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
ब्राह्मणास् ब्राह्मण pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आहुस् अह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
pos=i
एव एव pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p