Original

श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता ।षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ॥ ४९ ॥

Segmented

श्री-जुष्टः पञ्चमीम् स्कन्दस् तस्मात् श्रीपञ्चमी स्मृता षष्ठ्याम् कृतार्थो ऽभूद् यस्मात् तस्मात् षष्ठी महातिथिः

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
जुष्टः जुष् pos=va,g=m,c=1,n=s,f=part
पञ्चमीम् पञ्चमी pos=n,g=f,c=2,n=s
स्कन्दस् स्कन्द pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
श्रीपञ्चमी श्रीपञ्चमी pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part
षष्ठ्याम् षष्ठ pos=a,g=f,c=7,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
यस्मात् यद् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
षष्ठी षष्ठी pos=n,g=f,c=1,n=s
महातिथिः महातिथि pos=n,g=f,c=1,n=s