Original

यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया ।तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ ४८ ॥

Segmented

यदा स्कन्दः पतिः लब्धः शाश्वतो देवसेनया तदा तम् आश्रयत् लक्ष्मीः स्वयम् देवी शरीरिणी

Analysis

Word Lemma Parse
यदा यदा pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
देवसेनया देवसेना pos=n,g=f,c=3,n=s
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
आश्रयत् आश्रि pos=v,p=3,n=s,l=lan
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
देवी देवी pos=n,g=f,c=1,n=s
शरीरिणी शरीरिन् pos=a,g=f,c=1,n=s