Original

एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः ।षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ।सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ॥ ४७ ॥

Segmented

एवम् स्कन्दस्य महिषीम् देवसेनाम् विदुः बुधाः षष्ठीम् याम् ब्राह्मणाः प्राहुः लक्ष्मीम् आशाम् सुख-प्रदाम् सिनीवालीम् कुहूम् च एव सत्-वृत्तिम् अपराजिताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
महिषीम् महिषी pos=n,g=f,c=2,n=s
देवसेनाम् देवसेना pos=n,g=f,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=n,g=m,c=1,n=p
षष्ठीम् षष्ठ pos=a,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
प्रदाम् प्रद pos=a,g=f,c=2,n=s
सिनीवालीम् सिनीवाली pos=n,g=f,c=2,n=s
कुहूम् कुहू pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सत् अस् pos=va,comp=y,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अपराजिताम् अपराजित pos=a,g=f,c=2,n=s