Original

अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् ।इति चिन्त्यानयामास देवसेनां स्वलंकृताम् ॥ ४३ ॥

Segmented

अयम् तस्याः पतिः नूनम् विहितो ब्रह्मणा स्वयम् इति चिन्तयित्वा आनयामास देवसेनाम् सु अलंकृताम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
इति इति pos=i
चिन्तयित्वा चिन्तय् pos=vi
आनयामास आनी pos=v,p=3,n=s,l=lit
देवसेनाम् देवसेना pos=n,g=f,c=2,n=s
सु सु pos=i
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part