Original

शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा ।सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ ४२ ॥

Segmented

शतक्रतुः च अभिषिच्य स्कन्दम् सेनापतिम् तदा सस्मार ताम् देवसेनाम् या सा तेन विमोक्षिता

Analysis

Word Lemma Parse
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
pos=i
अभिषिच्य अभिषिच् pos=vi
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
तदा तदा pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
देवसेनाम् देवसेना pos=n,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विमोक्षिता विमोक्षय् pos=va,g=f,c=1,n=s,f=part