Original

अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः ।अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ॥ ४० ॥

Segmented

अथ एनम् अभ्ययुः सर्वा देव-सेनाः सहस्रशः अस्माकम् त्वम् पतिः इति ब्रुवाणाः सर्वतोदिशम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
सर्वा सर्व pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
सेनाः सेना pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवाणाः ब्रू pos=va,g=f,c=1,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i