Original

श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा ।निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ ४ ॥

Segmented

श्रिया जुष्टः पृथु-यशाः स कुमार-वरः तदा निषण्णो दृश्यते भूतैः पौर्णमास्याम् यथा शशी

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टः जुष् pos=va,g=m,c=1,n=s,f=part
पृथु पृथु pos=n,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुमार कुमार pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
निषण्णो निषद् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भूतैः भूत pos=n,g=n,c=3,n=p
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s