Original

अभिषिक्तं महासेनमपश्यन्त दिवौकसः ।विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ॥ ३९ ॥

Segmented

अभिषिक्तम् महासेनम् अपश्यन्त दिवौकसः विनिहत्य तमः सूर्यम् यथा इह अभ्युदितम् तथा

Analysis

Word Lemma Parse
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
महासेनम् महासेन pos=n,g=m,c=2,n=s
अपश्यन्त पश् pos=v,p=3,n=p,l=lan
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
विनिहत्य विनिहन् pos=vi
तमः तमस् pos=n,g=n,c=2,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
यथा यथा pos=i
इह इह pos=i
अभ्युदितम् अभ्युदि pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i