Original

एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः ।क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ॥ ३८ ॥

Segmented

एतैः च अन्यैः च विविधैः हृष्ट-तुष्टैः अलंकृतैः क्रीडन्न् इव तदा देवैः अभिषिक्तः स पावकिः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
हृष्ट हृष् pos=va,comp=y,f=part
तुष्टैः तुष् pos=va,g=m,c=3,n=p,f=part
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तदा तदा pos=i
देवैः देव pos=n,g=m,c=3,n=p
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पावकिः पावकि pos=n,g=m,c=1,n=s